Declension table of ?saṭṭitā

Deva

FeminineSingularDualPlural
Nominativesaṭṭitā saṭṭite saṭṭitāḥ
Vocativesaṭṭite saṭṭite saṭṭitāḥ
Accusativesaṭṭitām saṭṭite saṭṭitāḥ
Instrumentalsaṭṭitayā saṭṭitābhyām saṭṭitābhiḥ
Dativesaṭṭitāyai saṭṭitābhyām saṭṭitābhyaḥ
Ablativesaṭṭitāyāḥ saṭṭitābhyām saṭṭitābhyaḥ
Genitivesaṭṭitāyāḥ saṭṭitayoḥ saṭṭitānām
Locativesaṭṭitāyām saṭṭitayoḥ saṭṭitāsu

Adverb -saṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria