Declension table of ?saṭṭita

Deva

MasculineSingularDualPlural
Nominativesaṭṭitaḥ saṭṭitau saṭṭitāḥ
Vocativesaṭṭita saṭṭitau saṭṭitāḥ
Accusativesaṭṭitam saṭṭitau saṭṭitān
Instrumentalsaṭṭitena saṭṭitābhyām saṭṭitaiḥ saṭṭitebhiḥ
Dativesaṭṭitāya saṭṭitābhyām saṭṭitebhyaḥ
Ablativesaṭṭitāt saṭṭitābhyām saṭṭitebhyaḥ
Genitivesaṭṭitasya saṭṭitayoḥ saṭṭitānām
Locativesaṭṭite saṭṭitayoḥ saṭṭiteṣu

Compound saṭṭita -

Adverb -saṭṭitam -saṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria