Declension table of ?saṭṭitavat

Deva

MasculineSingularDualPlural
Nominativesaṭṭitavān saṭṭitavantau saṭṭitavantaḥ
Vocativesaṭṭitavan saṭṭitavantau saṭṭitavantaḥ
Accusativesaṭṭitavantam saṭṭitavantau saṭṭitavataḥ
Instrumentalsaṭṭitavatā saṭṭitavadbhyām saṭṭitavadbhiḥ
Dativesaṭṭitavate saṭṭitavadbhyām saṭṭitavadbhyaḥ
Ablativesaṭṭitavataḥ saṭṭitavadbhyām saṭṭitavadbhyaḥ
Genitivesaṭṭitavataḥ saṭṭitavatoḥ saṭṭitavatām
Locativesaṭṭitavati saṭṭitavatoḥ saṭṭitavatsu

Compound saṭṭitavat -

Adverb -saṭṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria