Declension table of ?saṭṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaṭṭayiṣyamāṇam saṭṭayiṣyamāṇe saṭṭayiṣyamāṇāni
Vocativesaṭṭayiṣyamāṇa saṭṭayiṣyamāṇe saṭṭayiṣyamāṇāni
Accusativesaṭṭayiṣyamāṇam saṭṭayiṣyamāṇe saṭṭayiṣyamāṇāni
Instrumentalsaṭṭayiṣyamāṇena saṭṭayiṣyamāṇābhyām saṭṭayiṣyamāṇaiḥ
Dativesaṭṭayiṣyamāṇāya saṭṭayiṣyamāṇābhyām saṭṭayiṣyamāṇebhyaḥ
Ablativesaṭṭayiṣyamāṇāt saṭṭayiṣyamāṇābhyām saṭṭayiṣyamāṇebhyaḥ
Genitivesaṭṭayiṣyamāṇasya saṭṭayiṣyamāṇayoḥ saṭṭayiṣyamāṇānām
Locativesaṭṭayiṣyamāṇe saṭṭayiṣyamāṇayoḥ saṭṭayiṣyamāṇeṣu

Compound saṭṭayiṣyamāṇa -

Adverb -saṭṭayiṣyamāṇam -saṭṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria