Declension table of ?saṭṭanīya

Deva

NeuterSingularDualPlural
Nominativesaṭṭanīyam saṭṭanīye saṭṭanīyāni
Vocativesaṭṭanīya saṭṭanīye saṭṭanīyāni
Accusativesaṭṭanīyam saṭṭanīye saṭṭanīyāni
Instrumentalsaṭṭanīyena saṭṭanīyābhyām saṭṭanīyaiḥ
Dativesaṭṭanīyāya saṭṭanīyābhyām saṭṭanīyebhyaḥ
Ablativesaṭṭanīyāt saṭṭanīyābhyām saṭṭanīyebhyaḥ
Genitivesaṭṭanīyasya saṭṭanīyayoḥ saṭṭanīyānām
Locativesaṭṭanīye saṭṭanīyayoḥ saṭṭanīyeṣu

Compound saṭṭanīya -

Adverb -saṭṭanīyam -saṭṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria