Declension table of ?saṭṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaṭṭayiṣyamāṇaḥ saṭṭayiṣyamāṇau saṭṭayiṣyamāṇāḥ
Vocativesaṭṭayiṣyamāṇa saṭṭayiṣyamāṇau saṭṭayiṣyamāṇāḥ
Accusativesaṭṭayiṣyamāṇam saṭṭayiṣyamāṇau saṭṭayiṣyamāṇān
Instrumentalsaṭṭayiṣyamāṇena saṭṭayiṣyamāṇābhyām saṭṭayiṣyamāṇaiḥ saṭṭayiṣyamāṇebhiḥ
Dativesaṭṭayiṣyamāṇāya saṭṭayiṣyamāṇābhyām saṭṭayiṣyamāṇebhyaḥ
Ablativesaṭṭayiṣyamāṇāt saṭṭayiṣyamāṇābhyām saṭṭayiṣyamāṇebhyaḥ
Genitivesaṭṭayiṣyamāṇasya saṭṭayiṣyamāṇayoḥ saṭṭayiṣyamāṇānām
Locativesaṭṭayiṣyamāṇe saṭṭayiṣyamāṇayoḥ saṭṭayiṣyamāṇeṣu

Compound saṭṭayiṣyamāṇa -

Adverb -saṭṭayiṣyamāṇam -saṭṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria