Declension table of ?saṭṭayitavyā

Deva

FeminineSingularDualPlural
Nominativesaṭṭayitavyā saṭṭayitavye saṭṭayitavyāḥ
Vocativesaṭṭayitavye saṭṭayitavye saṭṭayitavyāḥ
Accusativesaṭṭayitavyām saṭṭayitavye saṭṭayitavyāḥ
Instrumentalsaṭṭayitavyayā saṭṭayitavyābhyām saṭṭayitavyābhiḥ
Dativesaṭṭayitavyāyai saṭṭayitavyābhyām saṭṭayitavyābhyaḥ
Ablativesaṭṭayitavyāyāḥ saṭṭayitavyābhyām saṭṭayitavyābhyaḥ
Genitivesaṭṭayitavyāyāḥ saṭṭayitavyayoḥ saṭṭayitavyānām
Locativesaṭṭayitavyāyām saṭṭayitavyayoḥ saṭṭayitavyāsu

Adverb -saṭṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria