Declension table of ?saṭṭanīyā

Deva

FeminineSingularDualPlural
Nominativesaṭṭanīyā saṭṭanīye saṭṭanīyāḥ
Vocativesaṭṭanīye saṭṭanīye saṭṭanīyāḥ
Accusativesaṭṭanīyām saṭṭanīye saṭṭanīyāḥ
Instrumentalsaṭṭanīyayā saṭṭanīyābhyām saṭṭanīyābhiḥ
Dativesaṭṭanīyāyai saṭṭanīyābhyām saṭṭanīyābhyaḥ
Ablativesaṭṭanīyāyāḥ saṭṭanīyābhyām saṭṭanīyābhyaḥ
Genitivesaṭṭanīyāyāḥ saṭṭanīyayoḥ saṭṭanīyānām
Locativesaṭṭanīyāyām saṭṭanīyayoḥ saṭṭanīyāsu

Adverb -saṭṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria