Conjugation tables of ?knaṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstknaṃsāmi knaṃsāvaḥ knaṃsāmaḥ
Secondknaṃsasi knaṃsathaḥ knaṃsatha
Thirdknaṃsati knaṃsataḥ knaṃsanti


MiddleSingularDualPlural
Firstknaṃse knaṃsāvahe knaṃsāmahe
Secondknaṃsase knaṃsethe knaṃsadhve
Thirdknaṃsate knaṃsete knaṃsante


PassiveSingularDualPlural
Firstknaṃsye knaṃsyāvahe knaṃsyāmahe
Secondknaṃsyase knaṃsyethe knaṃsyadhve
Thirdknaṃsyate knaṃsyete knaṃsyante


Imperfect

ActiveSingularDualPlural
Firstaknaṃsam aknaṃsāva aknaṃsāma
Secondaknaṃsaḥ aknaṃsatam aknaṃsata
Thirdaknaṃsat aknaṃsatām aknaṃsan


MiddleSingularDualPlural
Firstaknaṃse aknaṃsāvahi aknaṃsāmahi
Secondaknaṃsathāḥ aknaṃsethām aknaṃsadhvam
Thirdaknaṃsata aknaṃsetām aknaṃsanta


PassiveSingularDualPlural
Firstaknaṃsye aknaṃsyāvahi aknaṃsyāmahi
Secondaknaṃsyathāḥ aknaṃsyethām aknaṃsyadhvam
Thirdaknaṃsyata aknaṃsyetām aknaṃsyanta


Optative

ActiveSingularDualPlural
Firstknaṃseyam knaṃseva knaṃsema
Secondknaṃseḥ knaṃsetam knaṃseta
Thirdknaṃset knaṃsetām knaṃseyuḥ


MiddleSingularDualPlural
Firstknaṃseya knaṃsevahi knaṃsemahi
Secondknaṃsethāḥ knaṃseyāthām knaṃsedhvam
Thirdknaṃseta knaṃseyātām knaṃseran


PassiveSingularDualPlural
Firstknaṃsyeya knaṃsyevahi knaṃsyemahi
Secondknaṃsyethāḥ knaṃsyeyāthām knaṃsyedhvam
Thirdknaṃsyeta knaṃsyeyātām knaṃsyeran


Imperative

ActiveSingularDualPlural
Firstknaṃsāni knaṃsāva knaṃsāma
Secondknaṃsa knaṃsatam knaṃsata
Thirdknaṃsatu knaṃsatām knaṃsantu


MiddleSingularDualPlural
Firstknaṃsai knaṃsāvahai knaṃsāmahai
Secondknaṃsasva knaṃsethām knaṃsadhvam
Thirdknaṃsatām knaṃsetām knaṃsantām


PassiveSingularDualPlural
Firstknaṃsyai knaṃsyāvahai knaṃsyāmahai
Secondknaṃsyasva knaṃsyethām knaṃsyadhvam
Thirdknaṃsyatām knaṃsyetām knaṃsyantām


Future

ActiveSingularDualPlural
Firstknaṃsiṣyāmi knaṃsiṣyāvaḥ knaṃsiṣyāmaḥ
Secondknaṃsiṣyasi knaṃsiṣyathaḥ knaṃsiṣyatha
Thirdknaṃsiṣyati knaṃsiṣyataḥ knaṃsiṣyanti


MiddleSingularDualPlural
Firstknaṃsiṣye knaṃsiṣyāvahe knaṃsiṣyāmahe
Secondknaṃsiṣyase knaṃsiṣyethe knaṃsiṣyadhve
Thirdknaṃsiṣyate knaṃsiṣyete knaṃsiṣyante


Future2

ActiveSingularDualPlural
Firstknaṃsitāsmi knaṃsitāsvaḥ knaṃsitāsmaḥ
Secondknaṃsitāsi knaṃsitāsthaḥ knaṃsitāstha
Thirdknaṃsitā knaṃsitārau knaṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstcaknaṃsa caknaṃsiva caknaṃsima
Secondcaknaṃsitha caknaṃsathuḥ caknaṃsa
Thirdcaknaṃsa caknaṃsatuḥ caknaṃsuḥ


MiddleSingularDualPlural
Firstcaknaṃse caknaṃsivahe caknaṃsimahe
Secondcaknaṃsiṣe caknaṃsāthe caknaṃsidhve
Thirdcaknaṃse caknaṃsāte caknaṃsire


Benedictive

ActiveSingularDualPlural
Firstknaṃsyāsam knaṃsyāsva knaṃsyāsma
Secondknaṃsyāḥ knaṃsyāstam knaṃsyāsta
Thirdknaṃsyāt knaṃsyāstām knaṃsyāsuḥ

Participles

Past Passive Participle
knaṃsita m. n. knaṃsitā f.

Past Active Participle
knaṃsitavat m. n. knaṃsitavatī f.

Present Active Participle
knaṃsat m. n. knaṃsantī f.

Present Middle Participle
knaṃsamāna m. n. knaṃsamānā f.

Present Passive Participle
knaṃsyamāna m. n. knaṃsyamānā f.

Future Active Participle
knaṃsiṣyat m. n. knaṃsiṣyantī f.

Future Middle Participle
knaṃsiṣyamāṇa m. n. knaṃsiṣyamāṇā f.

Future Passive Participle
knaṃsitavya m. n. knaṃsitavyā f.

Future Passive Participle
knaṃsya m. n. knaṃsyā f.

Future Passive Participle
knaṃsanīya m. n. knaṃsanīyā f.

Perfect Active Participle
caknaṃsvas m. n. caknaṃsuṣī f.

Perfect Middle Participle
caknaṃsāna m. n. caknaṃsānā f.

Indeclinable forms

Infinitive
knaṃsitum

Absolutive
knaṃsitvā

Absolutive
-knaṃsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria