Declension table of ?knaṃsitavyā

Deva

FeminineSingularDualPlural
Nominativeknaṃsitavyā knaṃsitavye knaṃsitavyāḥ
Vocativeknaṃsitavye knaṃsitavye knaṃsitavyāḥ
Accusativeknaṃsitavyām knaṃsitavye knaṃsitavyāḥ
Instrumentalknaṃsitavyayā knaṃsitavyābhyām knaṃsitavyābhiḥ
Dativeknaṃsitavyāyai knaṃsitavyābhyām knaṃsitavyābhyaḥ
Ablativeknaṃsitavyāyāḥ knaṃsitavyābhyām knaṃsitavyābhyaḥ
Genitiveknaṃsitavyāyāḥ knaṃsitavyayoḥ knaṃsitavyānām
Locativeknaṃsitavyāyām knaṃsitavyayoḥ knaṃsitavyāsu

Adverb -knaṃsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria