Declension table of ?knaṃsitavya

Deva

NeuterSingularDualPlural
Nominativeknaṃsitavyam knaṃsitavye knaṃsitavyāni
Vocativeknaṃsitavya knaṃsitavye knaṃsitavyāni
Accusativeknaṃsitavyam knaṃsitavye knaṃsitavyāni
Instrumentalknaṃsitavyena knaṃsitavyābhyām knaṃsitavyaiḥ
Dativeknaṃsitavyāya knaṃsitavyābhyām knaṃsitavyebhyaḥ
Ablativeknaṃsitavyāt knaṃsitavyābhyām knaṃsitavyebhyaḥ
Genitiveknaṃsitavyasya knaṃsitavyayoḥ knaṃsitavyānām
Locativeknaṃsitavye knaṃsitavyayoḥ knaṃsitavyeṣu

Compound knaṃsitavya -

Adverb -knaṃsitavyam -knaṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria