Declension table of ?knaṃsiṣyantī

Deva

FeminineSingularDualPlural
Nominativeknaṃsiṣyantī knaṃsiṣyantyau knaṃsiṣyantyaḥ
Vocativeknaṃsiṣyanti knaṃsiṣyantyau knaṃsiṣyantyaḥ
Accusativeknaṃsiṣyantīm knaṃsiṣyantyau knaṃsiṣyantīḥ
Instrumentalknaṃsiṣyantyā knaṃsiṣyantībhyām knaṃsiṣyantībhiḥ
Dativeknaṃsiṣyantyai knaṃsiṣyantībhyām knaṃsiṣyantībhyaḥ
Ablativeknaṃsiṣyantyāḥ knaṃsiṣyantībhyām knaṃsiṣyantībhyaḥ
Genitiveknaṃsiṣyantyāḥ knaṃsiṣyantyoḥ knaṃsiṣyantīnām
Locativeknaṃsiṣyantyām knaṃsiṣyantyoḥ knaṃsiṣyantīṣu

Compound knaṃsiṣyanti - knaṃsiṣyantī -

Adverb -knaṃsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria