Declension table of ?knaṃsiṣyat

Deva

NeuterSingularDualPlural
Nominativeknaṃsiṣyat knaṃsiṣyantī knaṃsiṣyatī knaṃsiṣyanti
Vocativeknaṃsiṣyat knaṃsiṣyantī knaṃsiṣyatī knaṃsiṣyanti
Accusativeknaṃsiṣyat knaṃsiṣyantī knaṃsiṣyatī knaṃsiṣyanti
Instrumentalknaṃsiṣyatā knaṃsiṣyadbhyām knaṃsiṣyadbhiḥ
Dativeknaṃsiṣyate knaṃsiṣyadbhyām knaṃsiṣyadbhyaḥ
Ablativeknaṃsiṣyataḥ knaṃsiṣyadbhyām knaṃsiṣyadbhyaḥ
Genitiveknaṃsiṣyataḥ knaṃsiṣyatoḥ knaṃsiṣyatām
Locativeknaṃsiṣyati knaṃsiṣyatoḥ knaṃsiṣyatsu

Adverb -knaṃsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria