Declension table of ?knaṃsita

Deva

NeuterSingularDualPlural
Nominativeknaṃsitam knaṃsite knaṃsitāni
Vocativeknaṃsita knaṃsite knaṃsitāni
Accusativeknaṃsitam knaṃsite knaṃsitāni
Instrumentalknaṃsitena knaṃsitābhyām knaṃsitaiḥ
Dativeknaṃsitāya knaṃsitābhyām knaṃsitebhyaḥ
Ablativeknaṃsitāt knaṃsitābhyām knaṃsitebhyaḥ
Genitiveknaṃsitasya knaṃsitayoḥ knaṃsitānām
Locativeknaṃsite knaṃsitayoḥ knaṃsiteṣu

Compound knaṃsita -

Adverb -knaṃsitam -knaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria