Declension table of ?knaṃsyamāna

Deva

NeuterSingularDualPlural
Nominativeknaṃsyamānam knaṃsyamāne knaṃsyamānāni
Vocativeknaṃsyamāna knaṃsyamāne knaṃsyamānāni
Accusativeknaṃsyamānam knaṃsyamāne knaṃsyamānāni
Instrumentalknaṃsyamānena knaṃsyamānābhyām knaṃsyamānaiḥ
Dativeknaṃsyamānāya knaṃsyamānābhyām knaṃsyamānebhyaḥ
Ablativeknaṃsyamānāt knaṃsyamānābhyām knaṃsyamānebhyaḥ
Genitiveknaṃsyamānasya knaṃsyamānayoḥ knaṃsyamānānām
Locativeknaṃsyamāne knaṃsyamānayoḥ knaṃsyamāneṣu

Compound knaṃsyamāna -

Adverb -knaṃsyamānam -knaṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria