Declension table of ?caknaṃsuṣī

Deva

FeminineSingularDualPlural
Nominativecaknaṃsuṣī caknaṃsuṣyau caknaṃsuṣyaḥ
Vocativecaknaṃsuṣi caknaṃsuṣyau caknaṃsuṣyaḥ
Accusativecaknaṃsuṣīm caknaṃsuṣyau caknaṃsuṣīḥ
Instrumentalcaknaṃsuṣyā caknaṃsuṣībhyām caknaṃsuṣībhiḥ
Dativecaknaṃsuṣyai caknaṃsuṣībhyām caknaṃsuṣībhyaḥ
Ablativecaknaṃsuṣyāḥ caknaṃsuṣībhyām caknaṃsuṣībhyaḥ
Genitivecaknaṃsuṣyāḥ caknaṃsuṣyoḥ caknaṃsuṣīṇām
Locativecaknaṃsuṣyām caknaṃsuṣyoḥ caknaṃsuṣīṣu

Compound caknaṃsuṣi - caknaṃsuṣī -

Adverb -caknaṃsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria