Declension table of ?knaṃsiṣyat

Deva

MasculineSingularDualPlural
Nominativeknaṃsiṣyan knaṃsiṣyantau knaṃsiṣyantaḥ
Vocativeknaṃsiṣyan knaṃsiṣyantau knaṃsiṣyantaḥ
Accusativeknaṃsiṣyantam knaṃsiṣyantau knaṃsiṣyataḥ
Instrumentalknaṃsiṣyatā knaṃsiṣyadbhyām knaṃsiṣyadbhiḥ
Dativeknaṃsiṣyate knaṃsiṣyadbhyām knaṃsiṣyadbhyaḥ
Ablativeknaṃsiṣyataḥ knaṃsiṣyadbhyām knaṃsiṣyadbhyaḥ
Genitiveknaṃsiṣyataḥ knaṃsiṣyatoḥ knaṃsiṣyatām
Locativeknaṃsiṣyati knaṃsiṣyatoḥ knaṃsiṣyatsu

Compound knaṃsiṣyat -

Adverb -knaṃsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria