Declension table of ?knaṃsitavat

Deva

MasculineSingularDualPlural
Nominativeknaṃsitavān knaṃsitavantau knaṃsitavantaḥ
Vocativeknaṃsitavan knaṃsitavantau knaṃsitavantaḥ
Accusativeknaṃsitavantam knaṃsitavantau knaṃsitavataḥ
Instrumentalknaṃsitavatā knaṃsitavadbhyām knaṃsitavadbhiḥ
Dativeknaṃsitavate knaṃsitavadbhyām knaṃsitavadbhyaḥ
Ablativeknaṃsitavataḥ knaṃsitavadbhyām knaṃsitavadbhyaḥ
Genitiveknaṃsitavataḥ knaṃsitavatoḥ knaṃsitavatām
Locativeknaṃsitavati knaṃsitavatoḥ knaṃsitavatsu

Compound knaṃsitavat -

Adverb -knaṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria