Declension table of ?knaṃsiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | knaṃsiṣyamāṇam | knaṃsiṣyamāṇe | knaṃsiṣyamāṇāni |
Vocative | knaṃsiṣyamāṇa | knaṃsiṣyamāṇe | knaṃsiṣyamāṇāni |
Accusative | knaṃsiṣyamāṇam | knaṃsiṣyamāṇe | knaṃsiṣyamāṇāni |
Instrumental | knaṃsiṣyamāṇena | knaṃsiṣyamāṇābhyām | knaṃsiṣyamāṇaiḥ |
Dative | knaṃsiṣyamāṇāya | knaṃsiṣyamāṇābhyām | knaṃsiṣyamāṇebhyaḥ |
Ablative | knaṃsiṣyamāṇāt | knaṃsiṣyamāṇābhyām | knaṃsiṣyamāṇebhyaḥ |
Genitive | knaṃsiṣyamāṇasya | knaṃsiṣyamāṇayoḥ | knaṃsiṣyamāṇānām |
Locative | knaṃsiṣyamāṇe | knaṃsiṣyamāṇayoḥ | knaṃsiṣyamāṇeṣu |