Declension table of ?knaṃsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeknaṃsiṣyamāṇam knaṃsiṣyamāṇe knaṃsiṣyamāṇāni
Vocativeknaṃsiṣyamāṇa knaṃsiṣyamāṇe knaṃsiṣyamāṇāni
Accusativeknaṃsiṣyamāṇam knaṃsiṣyamāṇe knaṃsiṣyamāṇāni
Instrumentalknaṃsiṣyamāṇena knaṃsiṣyamāṇābhyām knaṃsiṣyamāṇaiḥ
Dativeknaṃsiṣyamāṇāya knaṃsiṣyamāṇābhyām knaṃsiṣyamāṇebhyaḥ
Ablativeknaṃsiṣyamāṇāt knaṃsiṣyamāṇābhyām knaṃsiṣyamāṇebhyaḥ
Genitiveknaṃsiṣyamāṇasya knaṃsiṣyamāṇayoḥ knaṃsiṣyamāṇānām
Locativeknaṃsiṣyamāṇe knaṃsiṣyamāṇayoḥ knaṃsiṣyamāṇeṣu

Compound knaṃsiṣyamāṇa -

Adverb -knaṃsiṣyamāṇam -knaṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria