Declension table of ?knaṃsitavya

Deva

MasculineSingularDualPlural
Nominativeknaṃsitavyaḥ knaṃsitavyau knaṃsitavyāḥ
Vocativeknaṃsitavya knaṃsitavyau knaṃsitavyāḥ
Accusativeknaṃsitavyam knaṃsitavyau knaṃsitavyān
Instrumentalknaṃsitavyena knaṃsitavyābhyām knaṃsitavyaiḥ knaṃsitavyebhiḥ
Dativeknaṃsitavyāya knaṃsitavyābhyām knaṃsitavyebhyaḥ
Ablativeknaṃsitavyāt knaṃsitavyābhyām knaṃsitavyebhyaḥ
Genitiveknaṃsitavyasya knaṃsitavyayoḥ knaṃsitavyānām
Locativeknaṃsitavye knaṃsitavyayoḥ knaṃsitavyeṣu

Compound knaṃsitavya -

Adverb -knaṃsitavyam -knaṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria