Declension table of ?caknaṃsvas

Deva

MasculineSingularDualPlural
Nominativecaknaṃsvān caknaṃsvāṃsau caknaṃsvāṃsaḥ
Vocativecaknaṃsvan caknaṃsvāṃsau caknaṃsvāṃsaḥ
Accusativecaknaṃsvāṃsam caknaṃsvāṃsau caknaṃsuṣaḥ
Instrumentalcaknaṃsuṣā caknaṃsvadbhyām caknaṃsvadbhiḥ
Dativecaknaṃsuṣe caknaṃsvadbhyām caknaṃsvadbhyaḥ
Ablativecaknaṃsuṣaḥ caknaṃsvadbhyām caknaṃsvadbhyaḥ
Genitivecaknaṃsuṣaḥ caknaṃsuṣoḥ caknaṃsuṣām
Locativecaknaṃsuṣi caknaṃsuṣoḥ caknaṃsvatsu

Compound caknaṃsvat -

Adverb -caknaṃsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria