Declension table of ?caknaṃsvas

Deva

NeuterSingularDualPlural
Nominativecaknaṃsvat caknaṃsuṣī caknaṃsvāṃsi
Vocativecaknaṃsvat caknaṃsuṣī caknaṃsvāṃsi
Accusativecaknaṃsvat caknaṃsuṣī caknaṃsvāṃsi
Instrumentalcaknaṃsuṣā caknaṃsvadbhyām caknaṃsvadbhiḥ
Dativecaknaṃsuṣe caknaṃsvadbhyām caknaṃsvadbhyaḥ
Ablativecaknaṃsuṣaḥ caknaṃsvadbhyām caknaṃsvadbhyaḥ
Genitivecaknaṃsuṣaḥ caknaṃsuṣoḥ caknaṃsuṣām
Locativecaknaṃsuṣi caknaṃsuṣoḥ caknaṃsvatsu

Compound caknaṃsvat -

Adverb -caknaṃsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria