Declension table of ?caknaṃsāna

Deva

NeuterSingularDualPlural
Nominativecaknaṃsānam caknaṃsāne caknaṃsānāni
Vocativecaknaṃsāna caknaṃsāne caknaṃsānāni
Accusativecaknaṃsānam caknaṃsāne caknaṃsānāni
Instrumentalcaknaṃsānena caknaṃsānābhyām caknaṃsānaiḥ
Dativecaknaṃsānāya caknaṃsānābhyām caknaṃsānebhyaḥ
Ablativecaknaṃsānāt caknaṃsānābhyām caknaṃsānebhyaḥ
Genitivecaknaṃsānasya caknaṃsānayoḥ caknaṃsānānām
Locativecaknaṃsāne caknaṃsānayoḥ caknaṃsāneṣu

Compound caknaṃsāna -

Adverb -caknaṃsānam -caknaṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria