Declension table of ?knaṃsitavatī

Deva

FeminineSingularDualPlural
Nominativeknaṃsitavatī knaṃsitavatyau knaṃsitavatyaḥ
Vocativeknaṃsitavati knaṃsitavatyau knaṃsitavatyaḥ
Accusativeknaṃsitavatīm knaṃsitavatyau knaṃsitavatīḥ
Instrumentalknaṃsitavatyā knaṃsitavatībhyām knaṃsitavatībhiḥ
Dativeknaṃsitavatyai knaṃsitavatībhyām knaṃsitavatībhyaḥ
Ablativeknaṃsitavatyāḥ knaṃsitavatībhyām knaṃsitavatībhyaḥ
Genitiveknaṃsitavatyāḥ knaṃsitavatyoḥ knaṃsitavatīnām
Locativeknaṃsitavatyām knaṃsitavatyoḥ knaṃsitavatīṣu

Compound knaṃsitavati - knaṃsitavatī -

Adverb -knaṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria