Declension table of ?knaṃsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeknaṃsiṣyamāṇā knaṃsiṣyamāṇe knaṃsiṣyamāṇāḥ
Vocativeknaṃsiṣyamāṇe knaṃsiṣyamāṇe knaṃsiṣyamāṇāḥ
Accusativeknaṃsiṣyamāṇām knaṃsiṣyamāṇe knaṃsiṣyamāṇāḥ
Instrumentalknaṃsiṣyamāṇayā knaṃsiṣyamāṇābhyām knaṃsiṣyamāṇābhiḥ
Dativeknaṃsiṣyamāṇāyai knaṃsiṣyamāṇābhyām knaṃsiṣyamāṇābhyaḥ
Ablativeknaṃsiṣyamāṇāyāḥ knaṃsiṣyamāṇābhyām knaṃsiṣyamāṇābhyaḥ
Genitiveknaṃsiṣyamāṇāyāḥ knaṃsiṣyamāṇayoḥ knaṃsiṣyamāṇānām
Locativeknaṃsiṣyamāṇāyām knaṃsiṣyamāṇayoḥ knaṃsiṣyamāṇāsu

Adverb -knaṃsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria