Conjugation tables of ?khaj
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
khajāmi
khajāvaḥ
khajāmaḥ
Second
khajasi
khajathaḥ
khajatha
Third
khajati
khajataḥ
khajanti
Middle
Singular
Dual
Plural
First
khaje
khajāvahe
khajāmahe
Second
khajase
khajethe
khajadhve
Third
khajate
khajete
khajante
Passive
Singular
Dual
Plural
First
khajye
khajyāvahe
khajyāmahe
Second
khajyase
khajyethe
khajyadhve
Third
khajyate
khajyete
khajyante
Imperfect
Active
Singular
Dual
Plural
First
akhajam
akhajāva
akhajāma
Second
akhajaḥ
akhajatam
akhajata
Third
akhajat
akhajatām
akhajan
Middle
Singular
Dual
Plural
First
akhaje
akhajāvahi
akhajāmahi
Second
akhajathāḥ
akhajethām
akhajadhvam
Third
akhajata
akhajetām
akhajanta
Passive
Singular
Dual
Plural
First
akhajye
akhajyāvahi
akhajyāmahi
Second
akhajyathāḥ
akhajyethām
akhajyadhvam
Third
akhajyata
akhajyetām
akhajyanta
Optative
Active
Singular
Dual
Plural
First
khajeyam
khajeva
khajema
Second
khajeḥ
khajetam
khajeta
Third
khajet
khajetām
khajeyuḥ
Middle
Singular
Dual
Plural
First
khajeya
khajevahi
khajemahi
Second
khajethāḥ
khajeyāthām
khajedhvam
Third
khajeta
khajeyātām
khajeran
Passive
Singular
Dual
Plural
First
khajyeya
khajyevahi
khajyemahi
Second
khajyethāḥ
khajyeyāthām
khajyedhvam
Third
khajyeta
khajyeyātām
khajyeran
Imperative
Active
Singular
Dual
Plural
First
khajāni
khajāva
khajāma
Second
khaja
khajatam
khajata
Third
khajatu
khajatām
khajantu
Middle
Singular
Dual
Plural
First
khajai
khajāvahai
khajāmahai
Second
khajasva
khajethām
khajadhvam
Third
khajatām
khajetām
khajantām
Passive
Singular
Dual
Plural
First
khajyai
khajyāvahai
khajyāmahai
Second
khajyasva
khajyethām
khajyadhvam
Third
khajyatām
khajyetām
khajyantām
Future
Active
Singular
Dual
Plural
First
khajiṣyāmi
khajiṣyāvaḥ
khajiṣyāmaḥ
Second
khajiṣyasi
khajiṣyathaḥ
khajiṣyatha
Third
khajiṣyati
khajiṣyataḥ
khajiṣyanti
Middle
Singular
Dual
Plural
First
khajiṣye
khajiṣyāvahe
khajiṣyāmahe
Second
khajiṣyase
khajiṣyethe
khajiṣyadhve
Third
khajiṣyate
khajiṣyete
khajiṣyante
Future2
Active
Singular
Dual
Plural
First
khajitāsmi
khajitāsvaḥ
khajitāsmaḥ
Second
khajitāsi
khajitāsthaḥ
khajitāstha
Third
khajitā
khajitārau
khajitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cakhāja
cakhaja
cakhajiva
cakhajima
Second
cakhajitha
cakhajathuḥ
cakhaja
Third
cakhāja
cakhajatuḥ
cakhajuḥ
Middle
Singular
Dual
Plural
First
cakhaje
cakhajivahe
cakhajimahe
Second
cakhajiṣe
cakhajāthe
cakhajidhve
Third
cakhaje
cakhajāte
cakhajire
Benedictive
Active
Singular
Dual
Plural
First
khajyāsam
khajyāsva
khajyāsma
Second
khajyāḥ
khajyāstam
khajyāsta
Third
khajyāt
khajyāstām
khajyāsuḥ
Participles
Past Passive Participle
khakta
m.
n.
khaktā
f.
Past Active Participle
khaktavat
m.
n.
khaktavatī
f.
Present Active Participle
khajat
m.
n.
khajantī
f.
Present Middle Participle
khajamāna
m.
n.
khajamānā
f.
Present Passive Participle
khajyamāna
m.
n.
khajyamānā
f.
Future Active Participle
khajiṣyat
m.
n.
khajiṣyantī
f.
Future Middle Participle
khajiṣyamāṇa
m.
n.
khajiṣyamāṇā
f.
Future Passive Participle
khajitavya
m.
n.
khajitavyā
f.
Future Passive Participle
khājya
m.
n.
khājyā
f.
Future Passive Participle
khajanīya
m.
n.
khajanīyā
f.
Perfect Active Participle
cakhajvas
m.
n.
cakhajuṣī
f.
Perfect Middle Participle
cakhajāna
m.
n.
cakhajānā
f.
Indeclinable forms
Infinitive
khajitum
Absolutive
khaktvā
Absolutive
-khajya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025