Declension table of ?khajiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhajiṣyamāṇaḥ khajiṣyamāṇau khajiṣyamāṇāḥ
Vocativekhajiṣyamāṇa khajiṣyamāṇau khajiṣyamāṇāḥ
Accusativekhajiṣyamāṇam khajiṣyamāṇau khajiṣyamāṇān
Instrumentalkhajiṣyamāṇena khajiṣyamāṇābhyām khajiṣyamāṇaiḥ khajiṣyamāṇebhiḥ
Dativekhajiṣyamāṇāya khajiṣyamāṇābhyām khajiṣyamāṇebhyaḥ
Ablativekhajiṣyamāṇāt khajiṣyamāṇābhyām khajiṣyamāṇebhyaḥ
Genitivekhajiṣyamāṇasya khajiṣyamāṇayoḥ khajiṣyamāṇānām
Locativekhajiṣyamāṇe khajiṣyamāṇayoḥ khajiṣyamāṇeṣu

Compound khajiṣyamāṇa -

Adverb -khajiṣyamāṇam -khajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria