Declension table of ?khajiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhajiṣyamāṇā khajiṣyamāṇe khajiṣyamāṇāḥ
Vocativekhajiṣyamāṇe khajiṣyamāṇe khajiṣyamāṇāḥ
Accusativekhajiṣyamāṇām khajiṣyamāṇe khajiṣyamāṇāḥ
Instrumentalkhajiṣyamāṇayā khajiṣyamāṇābhyām khajiṣyamāṇābhiḥ
Dativekhajiṣyamāṇāyai khajiṣyamāṇābhyām khajiṣyamāṇābhyaḥ
Ablativekhajiṣyamāṇāyāḥ khajiṣyamāṇābhyām khajiṣyamāṇābhyaḥ
Genitivekhajiṣyamāṇāyāḥ khajiṣyamāṇayoḥ khajiṣyamāṇānām
Locativekhajiṣyamāṇāyām khajiṣyamāṇayoḥ khajiṣyamāṇāsu

Adverb -khajiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria