Declension table of ?khajat

Deva

MasculineSingularDualPlural
Nominativekhajan khajantau khajantaḥ
Vocativekhajan khajantau khajantaḥ
Accusativekhajantam khajantau khajataḥ
Instrumentalkhajatā khajadbhyām khajadbhiḥ
Dativekhajate khajadbhyām khajadbhyaḥ
Ablativekhajataḥ khajadbhyām khajadbhyaḥ
Genitivekhajataḥ khajatoḥ khajatām
Locativekhajati khajatoḥ khajatsu

Compound khajat -

Adverb -khajantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria