Declension table of ?khajanīya

Deva

NeuterSingularDualPlural
Nominativekhajanīyam khajanīye khajanīyāni
Vocativekhajanīya khajanīye khajanīyāni
Accusativekhajanīyam khajanīye khajanīyāni
Instrumentalkhajanīyena khajanīyābhyām khajanīyaiḥ
Dativekhajanīyāya khajanīyābhyām khajanīyebhyaḥ
Ablativekhajanīyāt khajanīyābhyām khajanīyebhyaḥ
Genitivekhajanīyasya khajanīyayoḥ khajanīyānām
Locativekhajanīye khajanīyayoḥ khajanīyeṣu

Compound khajanīya -

Adverb -khajanīyam -khajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria