Declension table of ?khajitavyā

Deva

FeminineSingularDualPlural
Nominativekhajitavyā khajitavye khajitavyāḥ
Vocativekhajitavye khajitavye khajitavyāḥ
Accusativekhajitavyām khajitavye khajitavyāḥ
Instrumentalkhajitavyayā khajitavyābhyām khajitavyābhiḥ
Dativekhajitavyāyai khajitavyābhyām khajitavyābhyaḥ
Ablativekhajitavyāyāḥ khajitavyābhyām khajitavyābhyaḥ
Genitivekhajitavyāyāḥ khajitavyayoḥ khajitavyānām
Locativekhajitavyāyām khajitavyayoḥ khajitavyāsu

Adverb -khajitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria