Declension table of ?khajanīya

Deva

MasculineSingularDualPlural
Nominativekhajanīyaḥ khajanīyau khajanīyāḥ
Vocativekhajanīya khajanīyau khajanīyāḥ
Accusativekhajanīyam khajanīyau khajanīyān
Instrumentalkhajanīyena khajanīyābhyām khajanīyaiḥ khajanīyebhiḥ
Dativekhajanīyāya khajanīyābhyām khajanīyebhyaḥ
Ablativekhajanīyāt khajanīyābhyām khajanīyebhyaḥ
Genitivekhajanīyasya khajanīyayoḥ khajanīyānām
Locativekhajanīye khajanīyayoḥ khajanīyeṣu

Compound khajanīya -

Adverb -khajanīyam -khajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria