Declension table of ?khajiṣyat

Deva

NeuterSingularDualPlural
Nominativekhajiṣyat khajiṣyantī khajiṣyatī khajiṣyanti
Vocativekhajiṣyat khajiṣyantī khajiṣyatī khajiṣyanti
Accusativekhajiṣyat khajiṣyantī khajiṣyatī khajiṣyanti
Instrumentalkhajiṣyatā khajiṣyadbhyām khajiṣyadbhiḥ
Dativekhajiṣyate khajiṣyadbhyām khajiṣyadbhyaḥ
Ablativekhajiṣyataḥ khajiṣyadbhyām khajiṣyadbhyaḥ
Genitivekhajiṣyataḥ khajiṣyatoḥ khajiṣyatām
Locativekhajiṣyati khajiṣyatoḥ khajiṣyatsu

Adverb -khajiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria