तिङन्तावली ?खज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखजति खजतः खजन्ति
मध्यमखजसि खजथः खजथ
उत्तमखजामि खजावः खजामः


आत्मनेपदेएकद्विबहु
प्रथमखजते खजेते खजन्ते
मध्यमखजसे खजेथे खजध्वे
उत्तमखजे खजावहे खजामहे


कर्मणिएकद्विबहु
प्रथमखज्यते खज्येते खज्यन्ते
मध्यमखज्यसे खज्येथे खज्यध्वे
उत्तमखज्ये खज्यावहे खज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखजत् अखजताम् अखजन्
मध्यमअखजः अखजतम् अखजत
उत्तमअखजम् अखजाव अखजाम


आत्मनेपदेएकद्विबहु
प्रथमअखजत अखजेताम् अखजन्त
मध्यमअखजथाः अखजेथाम् अखजध्वम्
उत्तमअखजे अखजावहि अखजामहि


कर्मणिएकद्विबहु
प्रथमअखज्यत अखज्येताम् अखज्यन्त
मध्यमअखज्यथाः अखज्येथाम् अखज्यध्वम्
उत्तमअखज्ये अखज्यावहि अखज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखजेत् खजेताम् खजेयुः
मध्यमखजेः खजेतम् खजेत
उत्तमखजेयम् खजेव खजेम


आत्मनेपदेएकद्विबहु
प्रथमखजेत खजेयाताम् खजेरन्
मध्यमखजेथाः खजेयाथाम् खजेध्वम्
उत्तमखजेय खजेवहि खजेमहि


कर्मणिएकद्विबहु
प्रथमखज्येत खज्येयाताम् खज्येरन्
मध्यमखज्येथाः खज्येयाथाम् खज्येध्वम्
उत्तमखज्येय खज्येवहि खज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखजतु खजताम् खजन्तु
मध्यमखज खजतम् खजत
उत्तमखजानि खजाव खजाम


आत्मनेपदेएकद्विबहु
प्रथमखजताम् खजेताम् खजन्ताम्
मध्यमखजस्व खजेथाम् खजध्वम्
उत्तमखजै खजावहै खजामहै


कर्मणिएकद्विबहु
प्रथमखज्यताम् खज्येताम् खज्यन्ताम्
मध्यमखज्यस्व खज्येथाम् खज्यध्वम्
उत्तमखज्यै खज्यावहै खज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखजिष्यति खजिष्यतः खजिष्यन्ति
मध्यमखजिष्यसि खजिष्यथः खजिष्यथ
उत्तमखजिष्यामि खजिष्यावः खजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखजिष्यते खजिष्येते खजिष्यन्ते
मध्यमखजिष्यसे खजिष्येथे खजिष्यध्वे
उत्तमखजिष्ये खजिष्यावहे खजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखजिता खजितारौ खजितारः
मध्यमखजितासि खजितास्थः खजितास्थ
उत्तमखजितास्मि खजितास्वः खजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचखाज चखजतुः चखजुः
मध्यमचखजिथ चखजथुः चखज
उत्तमचखाज चखज चखजिव चखजिम


आत्मनेपदेएकद्विबहु
प्रथमचखजे चखजाते चखजिरे
मध्यमचखजिषे चखजाथे चखजिध्वे
उत्तमचखजे चखजिवहे चखजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखज्यात् खज्यास्ताम् खज्यासुः
मध्यमखज्याः खज्यास्तम् खज्यास्त
उत्तमखज्यासम् खज्यास्व खज्यास्म

कृदन्त

क्त
खक्त m. n. खक्ता f.

क्तवतु
खक्तवत् m. n. खक्तवती f.

शतृ
खजत् m. n. खजन्ती f.

शानच्
खजमान m. n. खजमाना f.

शानच् कर्मणि
खज्यमान m. n. खज्यमाना f.

लुडादेश पर
खजिष्यत् m. n. खजिष्यन्ती f.

लुडादेश आत्म
खजिष्यमाण m. n. खजिष्यमाणा f.

तव्य
खजितव्य m. n. खजितव्या f.

यत्
खाज्य m. n. खाज्या f.

अनीयर्
खजनीय m. n. खजनीया f.

लिडादेश पर
चखज्वस् m. n. चखजुषी f.

लिडादेश आत्म
चखजान m. n. चखजाना f.

अव्यय

तुमुन्
खजितुम्

क्त्वा
खक्त्वा

ल्यप्
॰खज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria