Declension table of ?khajitavya

Deva

MasculineSingularDualPlural
Nominativekhajitavyaḥ khajitavyau khajitavyāḥ
Vocativekhajitavya khajitavyau khajitavyāḥ
Accusativekhajitavyam khajitavyau khajitavyān
Instrumentalkhajitavyena khajitavyābhyām khajitavyaiḥ khajitavyebhiḥ
Dativekhajitavyāya khajitavyābhyām khajitavyebhyaḥ
Ablativekhajitavyāt khajitavyābhyām khajitavyebhyaḥ
Genitivekhajitavyasya khajitavyayoḥ khajitavyānām
Locativekhajitavye khajitavyayoḥ khajitavyeṣu

Compound khajitavya -

Adverb -khajitavyam -khajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria