Declension table of ?khajitavya

Deva

NeuterSingularDualPlural
Nominativekhajitavyam khajitavye khajitavyāni
Vocativekhajitavya khajitavye khajitavyāni
Accusativekhajitavyam khajitavye khajitavyāni
Instrumentalkhajitavyena khajitavyābhyām khajitavyaiḥ
Dativekhajitavyāya khajitavyābhyām khajitavyebhyaḥ
Ablativekhajitavyāt khajitavyābhyām khajitavyebhyaḥ
Genitivekhajitavyasya khajitavyayoḥ khajitavyānām
Locativekhajitavye khajitavyayoḥ khajitavyeṣu

Compound khajitavya -

Adverb -khajitavyam -khajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria