Declension table of ?khajat

Deva

NeuterSingularDualPlural
Nominativekhajat khajantī khajatī khajanti
Vocativekhajat khajantī khajatī khajanti
Accusativekhajat khajantī khajatī khajanti
Instrumentalkhajatā khajadbhyām khajadbhiḥ
Dativekhajate khajadbhyām khajadbhyaḥ
Ablativekhajataḥ khajadbhyām khajadbhyaḥ
Genitivekhajataḥ khajatoḥ khajatām
Locativekhajati khajatoḥ khajatsu

Adverb -khajatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria