Declension table of ?cakhajvas

Deva

NeuterSingularDualPlural
Nominativecakhajvat cakhajuṣī cakhajvāṃsi
Vocativecakhajvat cakhajuṣī cakhajvāṃsi
Accusativecakhajvat cakhajuṣī cakhajvāṃsi
Instrumentalcakhajuṣā cakhajvadbhyām cakhajvadbhiḥ
Dativecakhajuṣe cakhajvadbhyām cakhajvadbhyaḥ
Ablativecakhajuṣaḥ cakhajvadbhyām cakhajvadbhyaḥ
Genitivecakhajuṣaḥ cakhajuṣoḥ cakhajuṣām
Locativecakhajuṣi cakhajuṣoḥ cakhajvatsu

Compound cakhajvat -

Adverb -cakhajvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria