Declension table of ?khājya

Deva

NeuterSingularDualPlural
Nominativekhājyam khājye khājyāni
Vocativekhājya khājye khājyāni
Accusativekhājyam khājye khājyāni
Instrumentalkhājyena khājyābhyām khājyaiḥ
Dativekhājyāya khājyābhyām khājyebhyaḥ
Ablativekhājyāt khājyābhyām khājyebhyaḥ
Genitivekhājyasya khājyayoḥ khājyānām
Locativekhājye khājyayoḥ khājyeṣu

Compound khājya -

Adverb -khājyam -khājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria