Declension table of ?khajantī

Deva

FeminineSingularDualPlural
Nominativekhajantī khajantyau khajantyaḥ
Vocativekhajanti khajantyau khajantyaḥ
Accusativekhajantīm khajantyau khajantīḥ
Instrumentalkhajantyā khajantībhyām khajantībhiḥ
Dativekhajantyai khajantībhyām khajantībhyaḥ
Ablativekhajantyāḥ khajantībhyām khajantībhyaḥ
Genitivekhajantyāḥ khajantyoḥ khajantīnām
Locativekhajantyām khajantyoḥ khajantīṣu

Compound khajanti - khajantī -

Adverb -khajanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria