Declension table of ?khājya

Deva

MasculineSingularDualPlural
Nominativekhājyaḥ khājyau khājyāḥ
Vocativekhājya khājyau khājyāḥ
Accusativekhājyam khājyau khājyān
Instrumentalkhājyena khājyābhyām khājyaiḥ khājyebhiḥ
Dativekhājyāya khājyābhyām khājyebhyaḥ
Ablativekhājyāt khājyābhyām khājyebhyaḥ
Genitivekhājyasya khājyayoḥ khājyānām
Locativekhājye khājyayoḥ khājyeṣu

Compound khājya -

Adverb -khājyam -khājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria