Declension table of ?khajiṣyat

Deva

MasculineSingularDualPlural
Nominativekhajiṣyan khajiṣyantau khajiṣyantaḥ
Vocativekhajiṣyan khajiṣyantau khajiṣyantaḥ
Accusativekhajiṣyantam khajiṣyantau khajiṣyataḥ
Instrumentalkhajiṣyatā khajiṣyadbhyām khajiṣyadbhiḥ
Dativekhajiṣyate khajiṣyadbhyām khajiṣyadbhyaḥ
Ablativekhajiṣyataḥ khajiṣyadbhyām khajiṣyadbhyaḥ
Genitivekhajiṣyataḥ khajiṣyatoḥ khajiṣyatām
Locativekhajiṣyati khajiṣyatoḥ khajiṣyatsu

Compound khajiṣyat -

Adverb -khajiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria