Conjugation tables of ?dhvaj
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhvajāmi
dhvajāvaḥ
dhvajāmaḥ
Second
dhvajasi
dhvajathaḥ
dhvajatha
Third
dhvajati
dhvajataḥ
dhvajanti
Middle
Singular
Dual
Plural
First
dhvaje
dhvajāvahe
dhvajāmahe
Second
dhvajase
dhvajethe
dhvajadhve
Third
dhvajate
dhvajete
dhvajante
Passive
Singular
Dual
Plural
First
dhvajye
dhvajyāvahe
dhvajyāmahe
Second
dhvajyase
dhvajyethe
dhvajyadhve
Third
dhvajyate
dhvajyete
dhvajyante
Imperfect
Active
Singular
Dual
Plural
First
adhvajam
adhvajāva
adhvajāma
Second
adhvajaḥ
adhvajatam
adhvajata
Third
adhvajat
adhvajatām
adhvajan
Middle
Singular
Dual
Plural
First
adhvaje
adhvajāvahi
adhvajāmahi
Second
adhvajathāḥ
adhvajethām
adhvajadhvam
Third
adhvajata
adhvajetām
adhvajanta
Passive
Singular
Dual
Plural
First
adhvajye
adhvajyāvahi
adhvajyāmahi
Second
adhvajyathāḥ
adhvajyethām
adhvajyadhvam
Third
adhvajyata
adhvajyetām
adhvajyanta
Optative
Active
Singular
Dual
Plural
First
dhvajeyam
dhvajeva
dhvajema
Second
dhvajeḥ
dhvajetam
dhvajeta
Third
dhvajet
dhvajetām
dhvajeyuḥ
Middle
Singular
Dual
Plural
First
dhvajeya
dhvajevahi
dhvajemahi
Second
dhvajethāḥ
dhvajeyāthām
dhvajedhvam
Third
dhvajeta
dhvajeyātām
dhvajeran
Passive
Singular
Dual
Plural
First
dhvajyeya
dhvajyevahi
dhvajyemahi
Second
dhvajyethāḥ
dhvajyeyāthām
dhvajyedhvam
Third
dhvajyeta
dhvajyeyātām
dhvajyeran
Imperative
Active
Singular
Dual
Plural
First
dhvajāni
dhvajāva
dhvajāma
Second
dhvaja
dhvajatam
dhvajata
Third
dhvajatu
dhvajatām
dhvajantu
Middle
Singular
Dual
Plural
First
dhvajai
dhvajāvahai
dhvajāmahai
Second
dhvajasva
dhvajethām
dhvajadhvam
Third
dhvajatām
dhvajetām
dhvajantām
Passive
Singular
Dual
Plural
First
dhvajyai
dhvajyāvahai
dhvajyāmahai
Second
dhvajyasva
dhvajyethām
dhvajyadhvam
Third
dhvajyatām
dhvajyetām
dhvajyantām
Future
Active
Singular
Dual
Plural
First
dhvajiṣyāmi
dhvajiṣyāvaḥ
dhvajiṣyāmaḥ
Second
dhvajiṣyasi
dhvajiṣyathaḥ
dhvajiṣyatha
Third
dhvajiṣyati
dhvajiṣyataḥ
dhvajiṣyanti
Middle
Singular
Dual
Plural
First
dhvajiṣye
dhvajiṣyāvahe
dhvajiṣyāmahe
Second
dhvajiṣyase
dhvajiṣyethe
dhvajiṣyadhve
Third
dhvajiṣyate
dhvajiṣyete
dhvajiṣyante
Future2
Active
Singular
Dual
Plural
First
dhvajitāsmi
dhvajitāsvaḥ
dhvajitāsmaḥ
Second
dhvajitāsi
dhvajitāsthaḥ
dhvajitāstha
Third
dhvajitā
dhvajitārau
dhvajitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadhvāja
dadhvaja
dadhvajiva
dadhvajima
Second
dadhvajitha
dadhvajathuḥ
dadhvaja
Third
dadhvāja
dadhvajatuḥ
dadhvajuḥ
Middle
Singular
Dual
Plural
First
dadhvaje
dadhvajivahe
dadhvajimahe
Second
dadhvajiṣe
dadhvajāthe
dadhvajidhve
Third
dadhvaje
dadhvajāte
dadhvajire
Benedictive
Active
Singular
Dual
Plural
First
dhvajyāsam
dhvajyāsva
dhvajyāsma
Second
dhvajyāḥ
dhvajyāstam
dhvajyāsta
Third
dhvajyāt
dhvajyāstām
dhvajyāsuḥ
Participles
Past Passive Participle
dhvakta
m.
n.
dhvaktā
f.
Past Active Participle
dhvaktavat
m.
n.
dhvaktavatī
f.
Present Active Participle
dhvajat
m.
n.
dhvajantī
f.
Present Middle Participle
dhvajamāna
m.
n.
dhvajamānā
f.
Present Passive Participle
dhvajyamāna
m.
n.
dhvajyamānā
f.
Future Active Participle
dhvajiṣyat
m.
n.
dhvajiṣyantī
f.
Future Middle Participle
dhvajiṣyamāṇa
m.
n.
dhvajiṣyamāṇā
f.
Future Passive Participle
dhvajitavya
m.
n.
dhvajitavyā
f.
Future Passive Participle
dhvāgya
m.
n.
dhvāgyā
f.
Future Passive Participle
dhvajanīya
m.
n.
dhvajanīyā
f.
Perfect Active Participle
dadhvajvas
m.
n.
dadhvajuṣī
f.
Perfect Middle Participle
dadhvajāna
m.
n.
dadhvajānā
f.
Indeclinable forms
Infinitive
dhvajitum
Absolutive
dhvaktvā
Absolutive
-dhvajya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025