Declension table of ?dhvajitavya

Deva

NeuterSingularDualPlural
Nominativedhvajitavyam dhvajitavye dhvajitavyāni
Vocativedhvajitavya dhvajitavye dhvajitavyāni
Accusativedhvajitavyam dhvajitavye dhvajitavyāni
Instrumentaldhvajitavyena dhvajitavyābhyām dhvajitavyaiḥ
Dativedhvajitavyāya dhvajitavyābhyām dhvajitavyebhyaḥ
Ablativedhvajitavyāt dhvajitavyābhyām dhvajitavyebhyaḥ
Genitivedhvajitavyasya dhvajitavyayoḥ dhvajitavyānām
Locativedhvajitavye dhvajitavyayoḥ dhvajitavyeṣu

Compound dhvajitavya -

Adverb -dhvajitavyam -dhvajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria