Declension table of ?dhvajyamāna

Deva

NeuterSingularDualPlural
Nominativedhvajyamānam dhvajyamāne dhvajyamānāni
Vocativedhvajyamāna dhvajyamāne dhvajyamānāni
Accusativedhvajyamānam dhvajyamāne dhvajyamānāni
Instrumentaldhvajyamānena dhvajyamānābhyām dhvajyamānaiḥ
Dativedhvajyamānāya dhvajyamānābhyām dhvajyamānebhyaḥ
Ablativedhvajyamānāt dhvajyamānābhyām dhvajyamānebhyaḥ
Genitivedhvajyamānasya dhvajyamānayoḥ dhvajyamānānām
Locativedhvajyamāne dhvajyamānayoḥ dhvajyamāneṣu

Compound dhvajyamāna -

Adverb -dhvajyamānam -dhvajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria