Declension table of ?dhvajyamāna

Deva

MasculineSingularDualPlural
Nominativedhvajyamānaḥ dhvajyamānau dhvajyamānāḥ
Vocativedhvajyamāna dhvajyamānau dhvajyamānāḥ
Accusativedhvajyamānam dhvajyamānau dhvajyamānān
Instrumentaldhvajyamānena dhvajyamānābhyām dhvajyamānaiḥ dhvajyamānebhiḥ
Dativedhvajyamānāya dhvajyamānābhyām dhvajyamānebhyaḥ
Ablativedhvajyamānāt dhvajyamānābhyām dhvajyamānebhyaḥ
Genitivedhvajyamānasya dhvajyamānayoḥ dhvajyamānānām
Locativedhvajyamāne dhvajyamānayoḥ dhvajyamāneṣu

Compound dhvajyamāna -

Adverb -dhvajyamānam -dhvajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria