तिङन्तावली ?ध्वज्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्वजति
ध्वजतः
ध्वजन्ति
मध्यम
ध्वजसि
ध्वजथः
ध्वजथ
उत्तम
ध्वजामि
ध्वजावः
ध्वजामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्वजते
ध्वजेते
ध्वजन्ते
मध्यम
ध्वजसे
ध्वजेथे
ध्वजध्वे
उत्तम
ध्वजे
ध्वजावहे
ध्वजामहे
कर्मणि
एक
द्वि
बहु
प्रथम
ध्वज्यते
ध्वज्येते
ध्वज्यन्ते
मध्यम
ध्वज्यसे
ध्वज्येथे
ध्वज्यध्वे
उत्तम
ध्वज्ये
ध्वज्यावहे
ध्वज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अध्वजत्
अध्वजताम्
अध्वजन्
मध्यम
अध्वजः
अध्वजतम्
अध्वजत
उत्तम
अध्वजम्
अध्वजाव
अध्वजाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अध्वजत
अध्वजेताम्
अध्वजन्त
मध्यम
अध्वजथाः
अध्वजेथाम्
अध्वजध्वम्
उत्तम
अध्वजे
अध्वजावहि
अध्वजामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अध्वज्यत
अध्वज्येताम्
अध्वज्यन्त
मध्यम
अध्वज्यथाः
अध्वज्येथाम्
अध्वज्यध्वम्
उत्तम
अध्वज्ये
अध्वज्यावहि
अध्वज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्वजेत्
ध्वजेताम्
ध्वजेयुः
मध्यम
ध्वजेः
ध्वजेतम्
ध्वजेत
उत्तम
ध्वजेयम्
ध्वजेव
ध्वजेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्वजेत
ध्वजेयाताम्
ध्वजेरन्
मध्यम
ध्वजेथाः
ध्वजेयाथाम्
ध्वजेध्वम्
उत्तम
ध्वजेय
ध्वजेवहि
ध्वजेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
ध्वज्येत
ध्वज्येयाताम्
ध्वज्येरन्
मध्यम
ध्वज्येथाः
ध्वज्येयाथाम्
ध्वज्येध्वम्
उत्तम
ध्वज्येय
ध्वज्येवहि
ध्वज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्वजतु
ध्वजताम्
ध्वजन्तु
मध्यम
ध्वज
ध्वजतम्
ध्वजत
उत्तम
ध्वजानि
ध्वजाव
ध्वजाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्वजताम्
ध्वजेताम्
ध्वजन्ताम्
मध्यम
ध्वजस्व
ध्वजेथाम्
ध्वजध्वम्
उत्तम
ध्वजै
ध्वजावहै
ध्वजामहै
कर्मणि
एक
द्वि
बहु
प्रथम
ध्वज्यताम्
ध्वज्येताम्
ध्वज्यन्ताम्
मध्यम
ध्वज्यस्व
ध्वज्येथाम्
ध्वज्यध्वम्
उत्तम
ध्वज्यै
ध्वज्यावहै
ध्वज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्वजिष्यति
ध्वजिष्यतः
ध्वजिष्यन्ति
मध्यम
ध्वजिष्यसि
ध्वजिष्यथः
ध्वजिष्यथ
उत्तम
ध्वजिष्यामि
ध्वजिष्यावः
ध्वजिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्वजिष्यते
ध्वजिष्येते
ध्वजिष्यन्ते
मध्यम
ध्वजिष्यसे
ध्वजिष्येथे
ध्वजिष्यध्वे
उत्तम
ध्वजिष्ये
ध्वजिष्यावहे
ध्वजिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्वजिता
ध्वजितारौ
ध्वजितारः
मध्यम
ध्वजितासि
ध्वजितास्थः
ध्वजितास्थ
उत्तम
ध्वजितास्मि
ध्वजितास्वः
ध्वजितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दध्वाज
दध्वजतुः
दध्वजुः
मध्यम
दध्वजिथ
दध्वजथुः
दध्वज
उत्तम
दध्वाज
दध्वज
दध्वजिव
दध्वजिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दध्वजे
दध्वजाते
दध्वजिरे
मध्यम
दध्वजिषे
दध्वजाथे
दध्वजिध्वे
उत्तम
दध्वजे
दध्वजिवहे
दध्वजिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्वज्यात्
ध्वज्यास्ताम्
ध्वज्यासुः
मध्यम
ध्वज्याः
ध्वज्यास्तम्
ध्वज्यास्त
उत्तम
ध्वज्यासम्
ध्वज्यास्व
ध्वज्यास्म
कृदन्त
क्त
ध्वक्त
m.
n.
ध्वक्ता
f.
क्तवतु
ध्वक्तवत्
m.
n.
ध्वक्तवती
f.
शतृ
ध्वजत्
m.
n.
ध्वजन्ती
f.
शानच्
ध्वजमान
m.
n.
ध्वजमाना
f.
शानच् कर्मणि
ध्वज्यमान
m.
n.
ध्वज्यमाना
f.
लुडादेश पर
ध्वजिष्यत्
m.
n.
ध्वजिष्यन्ती
f.
लुडादेश आत्म
ध्वजिष्यमाण
m.
n.
ध्वजिष्यमाणा
f.
तव्य
ध्वजितव्य
m.
n.
ध्वजितव्या
f.
यत्
ध्वाग्य
m.
n.
ध्वाग्या
f.
अनीयर्
ध्वजनीय
m.
n.
ध्वजनीया
f.
लिडादेश पर
दध्वज्वस्
m.
n.
दध्वजुषी
f.
लिडादेश आत्म
दध्वजान
m.
n.
दध्वजाना
f.
अव्यय
तुमुन्
ध्वजितुम्
क्त्वा
ध्वक्त्वा
ल्यप्
॰ध्वज्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025