तिङन्तावली ?ध्वज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमध्वजति ध्वजतः ध्वजन्ति
मध्यमध्वजसि ध्वजथः ध्वजथ
उत्तमध्वजामि ध्वजावः ध्वजामः


आत्मनेपदेएकद्विबहु
प्रथमध्वजते ध्वजेते ध्वजन्ते
मध्यमध्वजसे ध्वजेथे ध्वजध्वे
उत्तमध्वजे ध्वजावहे ध्वजामहे


कर्मणिएकद्विबहु
प्रथमध्वज्यते ध्वज्येते ध्वज्यन्ते
मध्यमध्वज्यसे ध्वज्येथे ध्वज्यध्वे
उत्तमध्वज्ये ध्वज्यावहे ध्वज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्वजत् अध्वजताम् अध्वजन्
मध्यमअध्वजः अध्वजतम् अध्वजत
उत्तमअध्वजम् अध्वजाव अध्वजाम


आत्मनेपदेएकद्विबहु
प्रथमअध्वजत अध्वजेताम् अध्वजन्त
मध्यमअध्वजथाः अध्वजेथाम् अध्वजध्वम्
उत्तमअध्वजे अध्वजावहि अध्वजामहि


कर्मणिएकद्विबहु
प्रथमअध्वज्यत अध्वज्येताम् अध्वज्यन्त
मध्यमअध्वज्यथाः अध्वज्येथाम् अध्वज्यध्वम्
उत्तमअध्वज्ये अध्वज्यावहि अध्वज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वजेत् ध्वजेताम् ध्वजेयुः
मध्यमध्वजेः ध्वजेतम् ध्वजेत
उत्तमध्वजेयम् ध्वजेव ध्वजेम


आत्मनेपदेएकद्विबहु
प्रथमध्वजेत ध्वजेयाताम् ध्वजेरन्
मध्यमध्वजेथाः ध्वजेयाथाम् ध्वजेध्वम्
उत्तमध्वजेय ध्वजेवहि ध्वजेमहि


कर्मणिएकद्विबहु
प्रथमध्वज्येत ध्वज्येयाताम् ध्वज्येरन्
मध्यमध्वज्येथाः ध्वज्येयाथाम् ध्वज्येध्वम्
उत्तमध्वज्येय ध्वज्येवहि ध्वज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्वजतु ध्वजताम् ध्वजन्तु
मध्यमध्वज ध्वजतम् ध्वजत
उत्तमध्वजानि ध्वजाव ध्वजाम


आत्मनेपदेएकद्विबहु
प्रथमध्वजताम् ध्वजेताम् ध्वजन्ताम्
मध्यमध्वजस्व ध्वजेथाम् ध्वजध्वम्
उत्तमध्वजै ध्वजावहै ध्वजामहै


कर्मणिएकद्विबहु
प्रथमध्वज्यताम् ध्वज्येताम् ध्वज्यन्ताम्
मध्यमध्वज्यस्व ध्वज्येथाम् ध्वज्यध्वम्
उत्तमध्वज्यै ध्वज्यावहै ध्वज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्वजिष्यति ध्वजिष्यतः ध्वजिष्यन्ति
मध्यमध्वजिष्यसि ध्वजिष्यथः ध्वजिष्यथ
उत्तमध्वजिष्यामि ध्वजिष्यावः ध्वजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्वजिष्यते ध्वजिष्येते ध्वजिष्यन्ते
मध्यमध्वजिष्यसे ध्वजिष्येथे ध्वजिष्यध्वे
उत्तमध्वजिष्ये ध्वजिष्यावहे ध्वजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्वजिता ध्वजितारौ ध्वजितारः
मध्यमध्वजितासि ध्वजितास्थः ध्वजितास्थ
उत्तमध्वजितास्मि ध्वजितास्वः ध्वजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदध्वाज दध्वजतुः दध्वजुः
मध्यमदध्वजिथ दध्वजथुः दध्वज
उत्तमदध्वाज दध्वज दध्वजिव दध्वजिम


आत्मनेपदेएकद्विबहु
प्रथमदध्वजे दध्वजाते दध्वजिरे
मध्यमदध्वजिषे दध्वजाथे दध्वजिध्वे
उत्तमदध्वजे दध्वजिवहे दध्वजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वज्यात् ध्वज्यास्ताम् ध्वज्यासुः
मध्यमध्वज्याः ध्वज्यास्तम् ध्वज्यास्त
उत्तमध्वज्यासम् ध्वज्यास्व ध्वज्यास्म

कृदन्त

क्त
ध्वक्त m. n. ध्वक्ता f.

क्तवतु
ध्वक्तवत् m. n. ध्वक्तवती f.

शतृ
ध्वजत् m. n. ध्वजन्ती f.

शानच्
ध्वजमान m. n. ध्वजमाना f.

शानच् कर्मणि
ध्वज्यमान m. n. ध्वज्यमाना f.

लुडादेश पर
ध्वजिष्यत् m. n. ध्वजिष्यन्ती f.

लुडादेश आत्म
ध्वजिष्यमाण m. n. ध्वजिष्यमाणा f.

तव्य
ध्वजितव्य m. n. ध्वजितव्या f.

यत्
ध्वाग्य m. n. ध्वाग्या f.

अनीयर्
ध्वजनीय m. n. ध्वजनीया f.

लिडादेश पर
दध्वज्वस् m. n. दध्वजुषी f.

लिडादेश आत्म
दध्वजान m. n. दध्वजाना f.

अव्यय

तुमुन्
ध्वजितुम्

क्त्वा
ध्वक्त्वा

ल्यप्
॰ध्वज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria