Declension table of ?dhvajanīya

Deva

MasculineSingularDualPlural
Nominativedhvajanīyaḥ dhvajanīyau dhvajanīyāḥ
Vocativedhvajanīya dhvajanīyau dhvajanīyāḥ
Accusativedhvajanīyam dhvajanīyau dhvajanīyān
Instrumentaldhvajanīyena dhvajanīyābhyām dhvajanīyaiḥ dhvajanīyebhiḥ
Dativedhvajanīyāya dhvajanīyābhyām dhvajanīyebhyaḥ
Ablativedhvajanīyāt dhvajanīyābhyām dhvajanīyebhyaḥ
Genitivedhvajanīyasya dhvajanīyayoḥ dhvajanīyānām
Locativedhvajanīye dhvajanīyayoḥ dhvajanīyeṣu

Compound dhvajanīya -

Adverb -dhvajanīyam -dhvajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria