Declension table of ?dhvajiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhvajiṣyamāṇaḥ dhvajiṣyamāṇau dhvajiṣyamāṇāḥ
Vocativedhvajiṣyamāṇa dhvajiṣyamāṇau dhvajiṣyamāṇāḥ
Accusativedhvajiṣyamāṇam dhvajiṣyamāṇau dhvajiṣyamāṇān
Instrumentaldhvajiṣyamāṇena dhvajiṣyamāṇābhyām dhvajiṣyamāṇaiḥ dhvajiṣyamāṇebhiḥ
Dativedhvajiṣyamāṇāya dhvajiṣyamāṇābhyām dhvajiṣyamāṇebhyaḥ
Ablativedhvajiṣyamāṇāt dhvajiṣyamāṇābhyām dhvajiṣyamāṇebhyaḥ
Genitivedhvajiṣyamāṇasya dhvajiṣyamāṇayoḥ dhvajiṣyamāṇānām
Locativedhvajiṣyamāṇe dhvajiṣyamāṇayoḥ dhvajiṣyamāṇeṣu

Compound dhvajiṣyamāṇa -

Adverb -dhvajiṣyamāṇam -dhvajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria