Declension table of ?dhvaktavat

Deva

MasculineSingularDualPlural
Nominativedhvaktavān dhvaktavantau dhvaktavantaḥ
Vocativedhvaktavan dhvaktavantau dhvaktavantaḥ
Accusativedhvaktavantam dhvaktavantau dhvaktavataḥ
Instrumentaldhvaktavatā dhvaktavadbhyām dhvaktavadbhiḥ
Dativedhvaktavate dhvaktavadbhyām dhvaktavadbhyaḥ
Ablativedhvaktavataḥ dhvaktavadbhyām dhvaktavadbhyaḥ
Genitivedhvaktavataḥ dhvaktavatoḥ dhvaktavatām
Locativedhvaktavati dhvaktavatoḥ dhvaktavatsu

Compound dhvaktavat -

Adverb -dhvaktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria